Declension table of ?tuṣṭumbhāna

Deva

NeuterSingularDualPlural
Nominativetuṣṭumbhānam tuṣṭumbhāne tuṣṭumbhānāni
Vocativetuṣṭumbhāna tuṣṭumbhāne tuṣṭumbhānāni
Accusativetuṣṭumbhānam tuṣṭumbhāne tuṣṭumbhānāni
Instrumentaltuṣṭumbhānena tuṣṭumbhānābhyām tuṣṭumbhānaiḥ
Dativetuṣṭumbhānāya tuṣṭumbhānābhyām tuṣṭumbhānebhyaḥ
Ablativetuṣṭumbhānāt tuṣṭumbhānābhyām tuṣṭumbhānebhyaḥ
Genitivetuṣṭumbhānasya tuṣṭumbhānayoḥ tuṣṭumbhānānām
Locativetuṣṭumbhāne tuṣṭumbhānayoḥ tuṣṭumbhāneṣu

Compound tuṣṭumbhāna -

Adverb -tuṣṭumbhānam -tuṣṭumbhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria