Declension table of ?stumbhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestumbhiṣyamāṇam stumbhiṣyamāṇe stumbhiṣyamāṇāni
Vocativestumbhiṣyamāṇa stumbhiṣyamāṇe stumbhiṣyamāṇāni
Accusativestumbhiṣyamāṇam stumbhiṣyamāṇe stumbhiṣyamāṇāni
Instrumentalstumbhiṣyamāṇena stumbhiṣyamāṇābhyām stumbhiṣyamāṇaiḥ
Dativestumbhiṣyamāṇāya stumbhiṣyamāṇābhyām stumbhiṣyamāṇebhyaḥ
Ablativestumbhiṣyamāṇāt stumbhiṣyamāṇābhyām stumbhiṣyamāṇebhyaḥ
Genitivestumbhiṣyamāṇasya stumbhiṣyamāṇayoḥ stumbhiṣyamāṇānām
Locativestumbhiṣyamāṇe stumbhiṣyamāṇayoḥ stumbhiṣyamāṇeṣu

Compound stumbhiṣyamāṇa -

Adverb -stumbhiṣyamāṇam -stumbhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria