Declension table of ?stumbhitavyā

Deva

FeminineSingularDualPlural
Nominativestumbhitavyā stumbhitavye stumbhitavyāḥ
Vocativestumbhitavye stumbhitavye stumbhitavyāḥ
Accusativestumbhitavyām stumbhitavye stumbhitavyāḥ
Instrumentalstumbhitavyayā stumbhitavyābhyām stumbhitavyābhiḥ
Dativestumbhitavyāyai stumbhitavyābhyām stumbhitavyābhyaḥ
Ablativestumbhitavyāyāḥ stumbhitavyābhyām stumbhitavyābhyaḥ
Genitivestumbhitavyāyāḥ stumbhitavyayoḥ stumbhitavyānām
Locativestumbhitavyāyām stumbhitavyayoḥ stumbhitavyāsu

Adverb -stumbhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria