Declension table of ?stumbhanīyā

Deva

FeminineSingularDualPlural
Nominativestumbhanīyā stumbhanīye stumbhanīyāḥ
Vocativestumbhanīye stumbhanīye stumbhanīyāḥ
Accusativestumbhanīyām stumbhanīye stumbhanīyāḥ
Instrumentalstumbhanīyayā stumbhanīyābhyām stumbhanīyābhiḥ
Dativestumbhanīyāyai stumbhanīyābhyām stumbhanīyābhyaḥ
Ablativestumbhanīyāyāḥ stumbhanīyābhyām stumbhanīyābhyaḥ
Genitivestumbhanīyāyāḥ stumbhanīyayoḥ stumbhanīyānām
Locativestumbhanīyāyām stumbhanīyayoḥ stumbhanīyāsu

Adverb -stumbhanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria