Declension table of ?stumbhiṣyantī

Deva

FeminineSingularDualPlural
Nominativestumbhiṣyantī stumbhiṣyantyau stumbhiṣyantyaḥ
Vocativestumbhiṣyanti stumbhiṣyantyau stumbhiṣyantyaḥ
Accusativestumbhiṣyantīm stumbhiṣyantyau stumbhiṣyantīḥ
Instrumentalstumbhiṣyantyā stumbhiṣyantībhyām stumbhiṣyantībhiḥ
Dativestumbhiṣyantyai stumbhiṣyantībhyām stumbhiṣyantībhyaḥ
Ablativestumbhiṣyantyāḥ stumbhiṣyantībhyām stumbhiṣyantībhyaḥ
Genitivestumbhiṣyantyāḥ stumbhiṣyantyoḥ stumbhiṣyantīnām
Locativestumbhiṣyantyām stumbhiṣyantyoḥ stumbhiṣyantīṣu

Compound stumbhiṣyanti - stumbhiṣyantī -

Adverb -stumbhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria