Declension table of stumbhitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | stumbhitavatī | stumbhitavatyau | stumbhitavatyaḥ |
Vocative | stumbhitavati | stumbhitavatyau | stumbhitavatyaḥ |
Accusative | stumbhitavatīm | stumbhitavatyau | stumbhitavatīḥ |
Instrumental | stumbhitavatyā | stumbhitavatībhyām | stumbhitavatībhiḥ |
Dative | stumbhitavatyai | stumbhitavatībhyām | stumbhitavatībhyaḥ |
Ablative | stumbhitavatyāḥ | stumbhitavatībhyām | stumbhitavatībhyaḥ |
Genitive | stumbhitavatyāḥ | stumbhitavatyoḥ | stumbhitavatīnām |
Locative | stumbhitavatyām | stumbhitavatyoḥ | stumbhitavatīṣu |