Declension table of ?stumbhitavat

Deva

NeuterSingularDualPlural
Nominativestumbhitavat stumbhitavantī stumbhitavatī stumbhitavanti
Vocativestumbhitavat stumbhitavantī stumbhitavatī stumbhitavanti
Accusativestumbhitavat stumbhitavantī stumbhitavatī stumbhitavanti
Instrumentalstumbhitavatā stumbhitavadbhyām stumbhitavadbhiḥ
Dativestumbhitavate stumbhitavadbhyām stumbhitavadbhyaḥ
Ablativestumbhitavataḥ stumbhitavadbhyām stumbhitavadbhyaḥ
Genitivestumbhitavataḥ stumbhitavatoḥ stumbhitavatām
Locativestumbhitavati stumbhitavatoḥ stumbhitavatsu

Adverb -stumbhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria