Declension table of ?stumbhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestumbhiṣyamāṇā stumbhiṣyamāṇe stumbhiṣyamāṇāḥ
Vocativestumbhiṣyamāṇe stumbhiṣyamāṇe stumbhiṣyamāṇāḥ
Accusativestumbhiṣyamāṇām stumbhiṣyamāṇe stumbhiṣyamāṇāḥ
Instrumentalstumbhiṣyamāṇayā stumbhiṣyamāṇābhyām stumbhiṣyamāṇābhiḥ
Dativestumbhiṣyamāṇāyai stumbhiṣyamāṇābhyām stumbhiṣyamāṇābhyaḥ
Ablativestumbhiṣyamāṇāyāḥ stumbhiṣyamāṇābhyām stumbhiṣyamāṇābhyaḥ
Genitivestumbhiṣyamāṇāyāḥ stumbhiṣyamāṇayoḥ stumbhiṣyamāṇānām
Locativestumbhiṣyamāṇāyām stumbhiṣyamāṇayoḥ stumbhiṣyamāṇāsu

Adverb -stumbhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria