Conjugation tables of sraja

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsrajayāmi srajayāvaḥ srajayāmaḥ
Secondsrajayasi srajayathaḥ srajayatha
Thirdsrajayati srajayataḥ srajayanti


PassiveSingularDualPlural
Firstsrajye srajyāvahe srajyāmahe
Secondsrajyase srajyethe srajyadhve
Thirdsrajyate srajyete srajyante


Imperfect

ActiveSingularDualPlural
Firstasrajayam asrajayāva asrajayāma
Secondasrajayaḥ asrajayatam asrajayata
Thirdasrajayat asrajayatām asrajayan


PassiveSingularDualPlural
Firstasrajye asrajyāvahi asrajyāmahi
Secondasrajyathāḥ asrajyethām asrajyadhvam
Thirdasrajyata asrajyetām asrajyanta


Optative

ActiveSingularDualPlural
Firstsrajayeyam srajayeva srajayema
Secondsrajayeḥ srajayetam srajayeta
Thirdsrajayet srajayetām srajayeyuḥ


PassiveSingularDualPlural
Firstsrajyeya srajyevahi srajyemahi
Secondsrajyethāḥ srajyeyāthām srajyedhvam
Thirdsrajyeta srajyeyātām srajyeran


Imperative

ActiveSingularDualPlural
Firstsrajayāni srajayāva srajayāma
Secondsrajaya srajayatam srajayata
Thirdsrajayatu srajayatām srajayantu


PassiveSingularDualPlural
Firstsrajyai srajyāvahai srajyāmahai
Secondsrajyasva srajyethām srajyadhvam
Thirdsrajyatām srajyetām srajyantām


Future

ActiveSingularDualPlural
Firstsrajayiṣyāmi srajayiṣyāvaḥ srajayiṣyāmaḥ
Secondsrajayiṣyasi srajayiṣyathaḥ srajayiṣyatha
Thirdsrajayiṣyati srajayiṣyataḥ srajayiṣyanti


MiddleSingularDualPlural
Firstsrajayiṣye srajayiṣyāvahe srajayiṣyāmahe
Secondsrajayiṣyase srajayiṣyethe srajayiṣyadhve
Thirdsrajayiṣyate srajayiṣyete srajayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsrajayitāsmi srajayitāsvaḥ srajayitāsmaḥ
Secondsrajayitāsi srajayitāsthaḥ srajayitāstha
Thirdsrajayitā srajayitārau srajayitāraḥ

Participles

Past Passive Participle
srajita m. n. srajitā f.

Past Active Participle
srajitavat m. n. srajitavatī f.

Present Active Participle
srajayat m. n. srajayantī f.

Present Passive Participle
srajyamāna m. n. srajyamānā f.

Future Active Participle
srajayiṣyat m. n. srajayiṣyantī f.

Future Middle Participle
srajayiṣyamāṇa m. n. srajayiṣyamāṇā f.

Future Passive Participle
srajayitavya m. n. srajayitavyā f.

Future Passive Participle
srajya m. n. srajyā f.

Future Passive Participle
srajanīya m. n. srajanīyā f.

Indeclinable forms

Infinitive
srajayitum

Absolutive
srajayitvā

Periphrastic Perfect
srajayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria