Declension table of ?srajyamāna

Deva

NeuterSingularDualPlural
Nominativesrajyamānam srajyamāne srajyamānāni
Vocativesrajyamāna srajyamāne srajyamānāni
Accusativesrajyamānam srajyamāne srajyamānāni
Instrumentalsrajyamānena srajyamānābhyām srajyamānaiḥ
Dativesrajyamānāya srajyamānābhyām srajyamānebhyaḥ
Ablativesrajyamānāt srajyamānābhyām srajyamānebhyaḥ
Genitivesrajyamānasya srajyamānayoḥ srajyamānānām
Locativesrajyamāne srajyamānayoḥ srajyamāneṣu

Compound srajyamāna -

Adverb -srajyamānam -srajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria