Declension table of ?srajayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesrajayiṣyamāṇā srajayiṣyamāṇe srajayiṣyamāṇāḥ
Vocativesrajayiṣyamāṇe srajayiṣyamāṇe srajayiṣyamāṇāḥ
Accusativesrajayiṣyamāṇām srajayiṣyamāṇe srajayiṣyamāṇāḥ
Instrumentalsrajayiṣyamāṇayā srajayiṣyamāṇābhyām srajayiṣyamāṇābhiḥ
Dativesrajayiṣyamāṇāyai srajayiṣyamāṇābhyām srajayiṣyamāṇābhyaḥ
Ablativesrajayiṣyamāṇāyāḥ srajayiṣyamāṇābhyām srajayiṣyamāṇābhyaḥ
Genitivesrajayiṣyamāṇāyāḥ srajayiṣyamāṇayoḥ srajayiṣyamāṇānām
Locativesrajayiṣyamāṇāyām srajayiṣyamāṇayoḥ srajayiṣyamāṇāsu

Adverb -srajayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria