Declension table of ?srajyamāna

Deva

MasculineSingularDualPlural
Nominativesrajyamānaḥ srajyamānau srajyamānāḥ
Vocativesrajyamāna srajyamānau srajyamānāḥ
Accusativesrajyamānam srajyamānau srajyamānān
Instrumentalsrajyamānena srajyamānābhyām srajyamānaiḥ srajyamānebhiḥ
Dativesrajyamānāya srajyamānābhyām srajyamānebhyaḥ
Ablativesrajyamānāt srajyamānābhyām srajyamānebhyaḥ
Genitivesrajyamānasya srajyamānayoḥ srajyamānānām
Locativesrajyamāne srajyamānayoḥ srajyamāneṣu

Compound srajyamāna -

Adverb -srajyamānam -srajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria