Declension table of ?srajayitavya

Deva

NeuterSingularDualPlural
Nominativesrajayitavyam srajayitavye srajayitavyāni
Vocativesrajayitavya srajayitavye srajayitavyāni
Accusativesrajayitavyam srajayitavye srajayitavyāni
Instrumentalsrajayitavyena srajayitavyābhyām srajayitavyaiḥ
Dativesrajayitavyāya srajayitavyābhyām srajayitavyebhyaḥ
Ablativesrajayitavyāt srajayitavyābhyām srajayitavyebhyaḥ
Genitivesrajayitavyasya srajayitavyayoḥ srajayitavyānām
Locativesrajayitavye srajayitavyayoḥ srajayitavyeṣu

Compound srajayitavya -

Adverb -srajayitavyam -srajayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria