Declension table of ?srajanīya

Deva

MasculineSingularDualPlural
Nominativesrajanīyaḥ srajanīyau srajanīyāḥ
Vocativesrajanīya srajanīyau srajanīyāḥ
Accusativesrajanīyam srajanīyau srajanīyān
Instrumentalsrajanīyena srajanīyābhyām srajanīyaiḥ srajanīyebhiḥ
Dativesrajanīyāya srajanīyābhyām srajanīyebhyaḥ
Ablativesrajanīyāt srajanīyābhyām srajanīyebhyaḥ
Genitivesrajanīyasya srajanīyayoḥ srajanīyānām
Locativesrajanīye srajanīyayoḥ srajanīyeṣu

Compound srajanīya -

Adverb -srajanīyam -srajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria