Declension table of ?srajitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srajitavat | srajitavantī srajitavatī | srajitavanti |
Vocative | srajitavat | srajitavantī srajitavatī | srajitavanti |
Accusative | srajitavat | srajitavantī srajitavatī | srajitavanti |
Instrumental | srajitavatā | srajitavadbhyām | srajitavadbhiḥ |
Dative | srajitavate | srajitavadbhyām | srajitavadbhyaḥ |
Ablative | srajitavataḥ | srajitavadbhyām | srajitavadbhyaḥ |
Genitive | srajitavataḥ | srajitavatoḥ | srajitavatām |
Locative | srajitavati | srajitavatoḥ | srajitavatsu |