Declension table of ?srajitavat

Deva

NeuterSingularDualPlural
Nominativesrajitavat srajitavantī srajitavatī srajitavanti
Vocativesrajitavat srajitavantī srajitavatī srajitavanti
Accusativesrajitavat srajitavantī srajitavatī srajitavanti
Instrumentalsrajitavatā srajitavadbhyām srajitavadbhiḥ
Dativesrajitavate srajitavadbhyām srajitavadbhyaḥ
Ablativesrajitavataḥ srajitavadbhyām srajitavadbhyaḥ
Genitivesrajitavataḥ srajitavatoḥ srajitavatām
Locativesrajitavati srajitavatoḥ srajitavatsu

Adverb -srajitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria