Declension table of ?srajayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesrajayiṣyamāṇam srajayiṣyamāṇe srajayiṣyamāṇāni
Vocativesrajayiṣyamāṇa srajayiṣyamāṇe srajayiṣyamāṇāni
Accusativesrajayiṣyamāṇam srajayiṣyamāṇe srajayiṣyamāṇāni
Instrumentalsrajayiṣyamāṇena srajayiṣyamāṇābhyām srajayiṣyamāṇaiḥ
Dativesrajayiṣyamāṇāya srajayiṣyamāṇābhyām srajayiṣyamāṇebhyaḥ
Ablativesrajayiṣyamāṇāt srajayiṣyamāṇābhyām srajayiṣyamāṇebhyaḥ
Genitivesrajayiṣyamāṇasya srajayiṣyamāṇayoḥ srajayiṣyamāṇānām
Locativesrajayiṣyamāṇe srajayiṣyamāṇayoḥ srajayiṣyamāṇeṣu

Compound srajayiṣyamāṇa -

Adverb -srajayiṣyamāṇam -srajayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria