Declension table of ?srajitavat

Deva

MasculineSingularDualPlural
Nominativesrajitavān srajitavantau srajitavantaḥ
Vocativesrajitavan srajitavantau srajitavantaḥ
Accusativesrajitavantam srajitavantau srajitavataḥ
Instrumentalsrajitavatā srajitavadbhyām srajitavadbhiḥ
Dativesrajitavate srajitavadbhyām srajitavadbhyaḥ
Ablativesrajitavataḥ srajitavadbhyām srajitavadbhyaḥ
Genitivesrajitavataḥ srajitavatoḥ srajitavatām
Locativesrajitavati srajitavatoḥ srajitavatsu

Compound srajitavat -

Adverb -srajitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria