Conjugation tables of sajja

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstsajjīye sajjīyāvahe sajjīyāmahe
Secondsajjīyase sajjīyethe sajjīyadhve
Thirdsajjīyate sajjīyete sajjīyante


Imperfect

MiddleSingularDualPlural
Firstasajjīye asajjīyāvahi asajjīyāmahi
Secondasajjīyathāḥ asajjīyethām asajjīyadhvam
Thirdasajjīyata asajjīyetām asajjīyanta


Optative

MiddleSingularDualPlural
Firstsajjīyeya sajjīyevahi sajjīyemahi
Secondsajjīyethāḥ sajjīyeyāthām sajjīyedhvam
Thirdsajjīyeta sajjīyeyātām sajjīyeran


Imperative

MiddleSingularDualPlural
Firstsajjīyai sajjīyāvahai sajjīyāmahai
Secondsajjīyasva sajjīyethām sajjīyadhvam
Thirdsajjīyatām sajjīyetām sajjīyantām


Future

ActiveSingularDualPlural
Firstsajjīyiṣyāmi sajjīyiṣyāvaḥ sajjīyiṣyāmaḥ
Secondsajjīyiṣyasi sajjīyiṣyathaḥ sajjīyiṣyatha
Thirdsajjīyiṣyati sajjīyiṣyataḥ sajjīyiṣyanti


MiddleSingularDualPlural
Firstsajjīyiṣye sajjīyiṣyāvahe sajjīyiṣyāmahe
Secondsajjīyiṣyase sajjīyiṣyethe sajjīyiṣyadhve
Thirdsajjīyiṣyate sajjīyiṣyete sajjīyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsajjīyitāsmi sajjīyitāsvaḥ sajjīyitāsmaḥ
Secondsajjīyitāsi sajjīyitāsthaḥ sajjīyitāstha
Thirdsajjīyitā sajjīyitārau sajjīyitāraḥ

Participles

Past Passive Participle
sajjita m. n. sajjitā f.

Past Active Participle
sajjitavat m. n. sajjitavatī f.

Present Middle Participle
sajjīyamāna m. n. sajjīyamānā f.

Future Active Participle
sajjīyiṣyat m. n. sajjīyiṣyantī f.

Future Middle Participle
sajjīyiṣyamāṇa m. n. sajjīyiṣyamāṇā f.

Future Passive Participle
sajjīyitavya m. n. sajjīyitavyā f.

Indeclinable forms

Infinitive
sajjīyitum

Absolutive
sajjīyitvā

Periphrastic Perfect
sajjīyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria