Declension table of ?sajjīyitavyā

Deva

FeminineSingularDualPlural
Nominativesajjīyitavyā sajjīyitavye sajjīyitavyāḥ
Vocativesajjīyitavye sajjīyitavye sajjīyitavyāḥ
Accusativesajjīyitavyām sajjīyitavye sajjīyitavyāḥ
Instrumentalsajjīyitavyayā sajjīyitavyābhyām sajjīyitavyābhiḥ
Dativesajjīyitavyāyai sajjīyitavyābhyām sajjīyitavyābhyaḥ
Ablativesajjīyitavyāyāḥ sajjīyitavyābhyām sajjīyitavyābhyaḥ
Genitivesajjīyitavyāyāḥ sajjīyitavyayoḥ sajjīyitavyānām
Locativesajjīyitavyāyām sajjīyitavyayoḥ sajjīyitavyāsu

Adverb -sajjīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria