Declension table of ?sajjīyiṣyat

Deva

MasculineSingularDualPlural
Nominativesajjīyiṣyan sajjīyiṣyantau sajjīyiṣyantaḥ
Vocativesajjīyiṣyan sajjīyiṣyantau sajjīyiṣyantaḥ
Accusativesajjīyiṣyantam sajjīyiṣyantau sajjīyiṣyataḥ
Instrumentalsajjīyiṣyatā sajjīyiṣyadbhyām sajjīyiṣyadbhiḥ
Dativesajjīyiṣyate sajjīyiṣyadbhyām sajjīyiṣyadbhyaḥ
Ablativesajjīyiṣyataḥ sajjīyiṣyadbhyām sajjīyiṣyadbhyaḥ
Genitivesajjīyiṣyataḥ sajjīyiṣyatoḥ sajjīyiṣyatām
Locativesajjīyiṣyati sajjīyiṣyatoḥ sajjīyiṣyatsu

Compound sajjīyiṣyat -

Adverb -sajjīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria