Declension table of ?sajjīyamāna

Deva

NeuterSingularDualPlural
Nominativesajjīyamānam sajjīyamāne sajjīyamānāni
Vocativesajjīyamāna sajjīyamāne sajjīyamānāni
Accusativesajjīyamānam sajjīyamāne sajjīyamānāni
Instrumentalsajjīyamānena sajjīyamānābhyām sajjīyamānaiḥ
Dativesajjīyamānāya sajjīyamānābhyām sajjīyamānebhyaḥ
Ablativesajjīyamānāt sajjīyamānābhyām sajjīyamānebhyaḥ
Genitivesajjīyamānasya sajjīyamānayoḥ sajjīyamānānām
Locativesajjīyamāne sajjīyamānayoḥ sajjīyamāneṣu

Compound sajjīyamāna -

Adverb -sajjīyamānam -sajjīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria