Declension table of ?sajjīyamānā

Deva

FeminineSingularDualPlural
Nominativesajjīyamānā sajjīyamāne sajjīyamānāḥ
Vocativesajjīyamāne sajjīyamāne sajjīyamānāḥ
Accusativesajjīyamānām sajjīyamāne sajjīyamānāḥ
Instrumentalsajjīyamānayā sajjīyamānābhyām sajjīyamānābhiḥ
Dativesajjīyamānāyai sajjīyamānābhyām sajjīyamānābhyaḥ
Ablativesajjīyamānāyāḥ sajjīyamānābhyām sajjīyamānābhyaḥ
Genitivesajjīyamānāyāḥ sajjīyamānayoḥ sajjīyamānānām
Locativesajjīyamānāyām sajjīyamānayoḥ sajjīyamānāsu

Adverb -sajjīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria