Declension table of ?sajjīyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesajjīyiṣyamāṇaḥ sajjīyiṣyamāṇau sajjīyiṣyamāṇāḥ
Vocativesajjīyiṣyamāṇa sajjīyiṣyamāṇau sajjīyiṣyamāṇāḥ
Accusativesajjīyiṣyamāṇam sajjīyiṣyamāṇau sajjīyiṣyamāṇān
Instrumentalsajjīyiṣyamāṇena sajjīyiṣyamāṇābhyām sajjīyiṣyamāṇaiḥ sajjīyiṣyamāṇebhiḥ
Dativesajjīyiṣyamāṇāya sajjīyiṣyamāṇābhyām sajjīyiṣyamāṇebhyaḥ
Ablativesajjīyiṣyamāṇāt sajjīyiṣyamāṇābhyām sajjīyiṣyamāṇebhyaḥ
Genitivesajjīyiṣyamāṇasya sajjīyiṣyamāṇayoḥ sajjīyiṣyamāṇānām
Locativesajjīyiṣyamāṇe sajjīyiṣyamāṇayoḥ sajjīyiṣyamāṇeṣu

Compound sajjīyiṣyamāṇa -

Adverb -sajjīyiṣyamāṇam -sajjīyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria