Declension table of ?sajjīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativesajjīyiṣyantī sajjīyiṣyantyau sajjīyiṣyantyaḥ
Vocativesajjīyiṣyanti sajjīyiṣyantyau sajjīyiṣyantyaḥ
Accusativesajjīyiṣyantīm sajjīyiṣyantyau sajjīyiṣyantīḥ
Instrumentalsajjīyiṣyantyā sajjīyiṣyantībhyām sajjīyiṣyantībhiḥ
Dativesajjīyiṣyantyai sajjīyiṣyantībhyām sajjīyiṣyantībhyaḥ
Ablativesajjīyiṣyantyāḥ sajjīyiṣyantībhyām sajjīyiṣyantībhyaḥ
Genitivesajjīyiṣyantyāḥ sajjīyiṣyantyoḥ sajjīyiṣyantīnām
Locativesajjīyiṣyantyām sajjīyiṣyantyoḥ sajjīyiṣyantīṣu

Compound sajjīyiṣyanti - sajjīyiṣyantī -

Adverb -sajjīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria