Declension table of ?sajjīyamāna

Deva

MasculineSingularDualPlural
Nominativesajjīyamānaḥ sajjīyamānau sajjīyamānāḥ
Vocativesajjīyamāna sajjīyamānau sajjīyamānāḥ
Accusativesajjīyamānam sajjīyamānau sajjīyamānān
Instrumentalsajjīyamānena sajjīyamānābhyām sajjīyamānaiḥ sajjīyamānebhiḥ
Dativesajjīyamānāya sajjīyamānābhyām sajjīyamānebhyaḥ
Ablativesajjīyamānāt sajjīyamānābhyām sajjīyamānebhyaḥ
Genitivesajjīyamānasya sajjīyamānayoḥ sajjīyamānānām
Locativesajjīyamāne sajjīyamānayoḥ sajjīyamāneṣu

Compound sajjīyamāna -

Adverb -sajjīyamānam -sajjīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria