Declension table of ?sajjīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesajjīyiṣyamāṇā sajjīyiṣyamāṇe sajjīyiṣyamāṇāḥ
Vocativesajjīyiṣyamāṇe sajjīyiṣyamāṇe sajjīyiṣyamāṇāḥ
Accusativesajjīyiṣyamāṇām sajjīyiṣyamāṇe sajjīyiṣyamāṇāḥ
Instrumentalsajjīyiṣyamāṇayā sajjīyiṣyamāṇābhyām sajjīyiṣyamāṇābhiḥ
Dativesajjīyiṣyamāṇāyai sajjīyiṣyamāṇābhyām sajjīyiṣyamāṇābhyaḥ
Ablativesajjīyiṣyamāṇāyāḥ sajjīyiṣyamāṇābhyām sajjīyiṣyamāṇābhyaḥ
Genitivesajjīyiṣyamāṇāyāḥ sajjīyiṣyamāṇayoḥ sajjīyiṣyamāṇānām
Locativesajjīyiṣyamāṇāyām sajjīyiṣyamāṇayoḥ sajjīyiṣyamāṇāsu

Adverb -sajjīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria