Conjugation tables of priya

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpriyāye priyāyāvahe priyāyāmahe
Secondpriyāyase priyāyethe priyāyadhve
Thirdpriyāyate priyāyete priyāyante


Imperfect

MiddleSingularDualPlural
Firstapriyāye apriyāyāvahi apriyāyāmahi
Secondapriyāyathāḥ apriyāyethām apriyāyadhvam
Thirdapriyāyata apriyāyetām apriyāyanta


Optative

MiddleSingularDualPlural
Firstpriyāyeya priyāyevahi priyāyemahi
Secondpriyāyethāḥ priyāyeyāthām priyāyedhvam
Thirdpriyāyeta priyāyeyātām priyāyeran


Imperative

MiddleSingularDualPlural
Firstpriyāyai priyāyāvahai priyāyāmahai
Secondpriyāyasva priyāyethām priyāyadhvam
Thirdpriyāyatām priyāyetām priyāyantām


Future

ActiveSingularDualPlural
Firstpriyāyiṣyāmi priyāyiṣyāvaḥ priyāyiṣyāmaḥ
Secondpriyāyiṣyasi priyāyiṣyathaḥ priyāyiṣyatha
Thirdpriyāyiṣyati priyāyiṣyataḥ priyāyiṣyanti


MiddleSingularDualPlural
Firstpriyāyiṣye priyāyiṣyāvahe priyāyiṣyāmahe
Secondpriyāyiṣyase priyāyiṣyethe priyāyiṣyadhve
Thirdpriyāyiṣyate priyāyiṣyete priyāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpriyāyitāsmi priyāyitāsvaḥ priyāyitāsmaḥ
Secondpriyāyitāsi priyāyitāsthaḥ priyāyitāstha
Thirdpriyāyitā priyāyitārau priyāyitāraḥ

Participles

Past Passive Participle
priyita m. n. priyitā f.

Past Active Participle
priyitavat m. n. priyitavatī f.

Present Middle Participle
priyāyamāṇa m. n. priyāyamāṇā f.

Future Active Participle
priyāyiṣyat m. n. priyāyiṣyantī f.

Future Middle Participle
priyāyiṣyamāṇa m. n. priyāyiṣyamāṇā f.

Future Passive Participle
priyāyitavya m. n. priyāyitavyā f.

Indeclinable forms

Infinitive
priyāyitum

Absolutive
priyāyitvā

Periphrastic Perfect
priyāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria