Declension table of ?priyāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepriyāyiṣyamāṇā priyāyiṣyamāṇe priyāyiṣyamāṇāḥ
Vocativepriyāyiṣyamāṇe priyāyiṣyamāṇe priyāyiṣyamāṇāḥ
Accusativepriyāyiṣyamāṇām priyāyiṣyamāṇe priyāyiṣyamāṇāḥ
Instrumentalpriyāyiṣyamāṇayā priyāyiṣyamāṇābhyām priyāyiṣyamāṇābhiḥ
Dativepriyāyiṣyamāṇāyai priyāyiṣyamāṇābhyām priyāyiṣyamāṇābhyaḥ
Ablativepriyāyiṣyamāṇāyāḥ priyāyiṣyamāṇābhyām priyāyiṣyamāṇābhyaḥ
Genitivepriyāyiṣyamāṇāyāḥ priyāyiṣyamāṇayoḥ priyāyiṣyamāṇānām
Locativepriyāyiṣyamāṇāyām priyāyiṣyamāṇayoḥ priyāyiṣyamāṇāsu

Adverb -priyāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria