Declension table of ?priyāyamāṇa

Deva

NeuterSingularDualPlural
Nominativepriyāyamāṇam priyāyamāṇe priyāyamāṇāni
Vocativepriyāyamāṇa priyāyamāṇe priyāyamāṇāni
Accusativepriyāyamāṇam priyāyamāṇe priyāyamāṇāni
Instrumentalpriyāyamāṇena priyāyamāṇābhyām priyāyamāṇaiḥ
Dativepriyāyamāṇāya priyāyamāṇābhyām priyāyamāṇebhyaḥ
Ablativepriyāyamāṇāt priyāyamāṇābhyām priyāyamāṇebhyaḥ
Genitivepriyāyamāṇasya priyāyamāṇayoḥ priyāyamāṇānām
Locativepriyāyamāṇe priyāyamāṇayoḥ priyāyamāṇeṣu

Compound priyāyamāṇa -

Adverb -priyāyamāṇam -priyāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria