Declension table of ?priyāyamāṇa

Deva

MasculineSingularDualPlural
Nominativepriyāyamāṇaḥ priyāyamāṇau priyāyamāṇāḥ
Vocativepriyāyamāṇa priyāyamāṇau priyāyamāṇāḥ
Accusativepriyāyamāṇam priyāyamāṇau priyāyamāṇān
Instrumentalpriyāyamāṇena priyāyamāṇābhyām priyāyamāṇaiḥ priyāyamāṇebhiḥ
Dativepriyāyamāṇāya priyāyamāṇābhyām priyāyamāṇebhyaḥ
Ablativepriyāyamāṇāt priyāyamāṇābhyām priyāyamāṇebhyaḥ
Genitivepriyāyamāṇasya priyāyamāṇayoḥ priyāyamāṇānām
Locativepriyāyamāṇe priyāyamāṇayoḥ priyāyamāṇeṣu

Compound priyāyamāṇa -

Adverb -priyāyamāṇam -priyāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria