Declension table of ?priyāyitavya

Deva

NeuterSingularDualPlural
Nominativepriyāyitavyam priyāyitavye priyāyitavyāni
Vocativepriyāyitavya priyāyitavye priyāyitavyāni
Accusativepriyāyitavyam priyāyitavye priyāyitavyāni
Instrumentalpriyāyitavyena priyāyitavyābhyām priyāyitavyaiḥ
Dativepriyāyitavyāya priyāyitavyābhyām priyāyitavyebhyaḥ
Ablativepriyāyitavyāt priyāyitavyābhyām priyāyitavyebhyaḥ
Genitivepriyāyitavyasya priyāyitavyayoḥ priyāyitavyānām
Locativepriyāyitavye priyāyitavyayoḥ priyāyitavyeṣu

Compound priyāyitavya -

Adverb -priyāyitavyam -priyāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria