Declension table of ?priyitavat

Deva

MasculineSingularDualPlural
Nominativepriyitavān priyitavantau priyitavantaḥ
Vocativepriyitavan priyitavantau priyitavantaḥ
Accusativepriyitavantam priyitavantau priyitavataḥ
Instrumentalpriyitavatā priyitavadbhyām priyitavadbhiḥ
Dativepriyitavate priyitavadbhyām priyitavadbhyaḥ
Ablativepriyitavataḥ priyitavadbhyām priyitavadbhyaḥ
Genitivepriyitavataḥ priyitavatoḥ priyitavatām
Locativepriyitavati priyitavatoḥ priyitavatsu

Compound priyitavat -

Adverb -priyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria