तिङन्तावली प्रिय

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमप्रियायते प्रियायेते प्रियायन्ते
मध्यमप्रियायसे प्रियायेथे प्रियायध्वे
उत्तमप्रियाये प्रियायावहे प्रियायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअप्रियायत अप्रियायेताम् अप्रियायन्त
मध्यमअप्रियायथाः अप्रियायेथाम् अप्रियायध्वम्
उत्तमअप्रियाये अप्रियायावहि अप्रियायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमप्रियायेत प्रियायेयाताम् प्रियायेरन्
मध्यमप्रियायेथाः प्रियायेयाथाम् प्रियायेध्वम्
उत्तमप्रियायेय प्रियायेवहि प्रियायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमप्रियायताम् प्रियायेताम् प्रियायन्ताम्
मध्यमप्रियायस्व प्रियायेथाम् प्रियायध्वम्
उत्तमप्रियायै प्रियायावहै प्रियायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमप्रियायिष्यति प्रियायिष्यतः प्रियायिष्यन्ति
मध्यमप्रियायिष्यसि प्रियायिष्यथः प्रियायिष्यथ
उत्तमप्रियायिष्यामि प्रियायिष्यावः प्रियायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमप्रियायिष्यते प्रियायिष्येते प्रियायिष्यन्ते
मध्यमप्रियायिष्यसे प्रियायिष्येथे प्रियायिष्यध्वे
उत्तमप्रियायिष्ये प्रियायिष्यावहे प्रियायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमप्रियायिता प्रियायितारौ प्रियायितारः
मध्यमप्रियायितासि प्रियायितास्थः प्रियायितास्थ
उत्तमप्रियायितास्मि प्रियायितास्वः प्रियायितास्मः

कृदन्त

क्त
प्रियित m. n. प्रियिता f.

क्तवतु
प्रियितवत् m. n. प्रियितवती f.

शानच्
प्रियायमाण m. n. प्रियायमाणा f.

लुडादेश पर
प्रियायिष्यत् m. n. प्रियायिष्यन्ती f.

लुडादेश आत्म
प्रियायिष्यमाण m. n. प्रियायिष्यमाणा f.

तव्य
प्रियायितव्य m. n. प्रियायितव्या f.

अव्यय

तुमुन्
प्रियायितुम्

क्त्वा
प्रियायित्वा

लिट्
प्रियायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria