Declension table of ?priyitavatī

Deva

FeminineSingularDualPlural
Nominativepriyitavatī priyitavatyau priyitavatyaḥ
Vocativepriyitavati priyitavatyau priyitavatyaḥ
Accusativepriyitavatīm priyitavatyau priyitavatīḥ
Instrumentalpriyitavatyā priyitavatībhyām priyitavatībhiḥ
Dativepriyitavatyai priyitavatībhyām priyitavatībhyaḥ
Ablativepriyitavatyāḥ priyitavatībhyām priyitavatībhyaḥ
Genitivepriyitavatyāḥ priyitavatyoḥ priyitavatīnām
Locativepriyitavatyām priyitavatyoḥ priyitavatīṣu

Compound priyitavati - priyitavatī -

Adverb -priyitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria