Conjugation tables of phala

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstphalāye phalāyāvahe phalāyāmahe
Secondphalāyase phalāyethe phalāyadhve
Thirdphalāyate phalāyete phalāyante


Imperfect

MiddleSingularDualPlural
Firstaphalāye aphalāyāvahi aphalāyāmahi
Secondaphalāyathāḥ aphalāyethām aphalāyadhvam
Thirdaphalāyata aphalāyetām aphalāyanta


Optative

MiddleSingularDualPlural
Firstphalāyeya phalāyevahi phalāyemahi
Secondphalāyethāḥ phalāyeyāthām phalāyedhvam
Thirdphalāyeta phalāyeyātām phalāyeran


Imperative

MiddleSingularDualPlural
Firstphalāyai phalāyāvahai phalāyāmahai
Secondphalāyasva phalāyethām phalāyadhvam
Thirdphalāyatām phalāyetām phalāyantām


Future

ActiveSingularDualPlural
Firstphalāyiṣyāmi phalāyiṣyāvaḥ phalāyiṣyāmaḥ
Secondphalāyiṣyasi phalāyiṣyathaḥ phalāyiṣyatha
Thirdphalāyiṣyati phalāyiṣyataḥ phalāyiṣyanti


MiddleSingularDualPlural
Firstphalāyiṣye phalāyiṣyāvahe phalāyiṣyāmahe
Secondphalāyiṣyase phalāyiṣyethe phalāyiṣyadhve
Thirdphalāyiṣyate phalāyiṣyete phalāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstphalāyitāsmi phalāyitāsvaḥ phalāyitāsmaḥ
Secondphalāyitāsi phalāyitāsthaḥ phalāyitāstha
Thirdphalāyitā phalāyitārau phalāyitāraḥ

Participles

Past Passive Participle
phalita m. n. phalitā f.

Past Active Participle
phalitavat m. n. phalitavatī f.

Present Middle Participle
phalāyamāna m. n. phalāyamānā f.

Future Active Participle
phalāyiṣyat m. n. phalāyiṣyantī f.

Future Middle Participle
phalāyiṣyamāṇa m. n. phalāyiṣyamāṇā f.

Future Passive Participle
phalāyitavya m. n. phalāyitavyā f.

Indeclinable forms

Infinitive
phalāyitum

Absolutive
phalāyitvā

Periphrastic Perfect
phalāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria