Declension table of ?phalāyiṣyat

Deva

NeuterSingularDualPlural
Nominativephalāyiṣyat phalāyiṣyantī phalāyiṣyatī phalāyiṣyanti
Vocativephalāyiṣyat phalāyiṣyantī phalāyiṣyatī phalāyiṣyanti
Accusativephalāyiṣyat phalāyiṣyantī phalāyiṣyatī phalāyiṣyanti
Instrumentalphalāyiṣyatā phalāyiṣyadbhyām phalāyiṣyadbhiḥ
Dativephalāyiṣyate phalāyiṣyadbhyām phalāyiṣyadbhyaḥ
Ablativephalāyiṣyataḥ phalāyiṣyadbhyām phalāyiṣyadbhyaḥ
Genitivephalāyiṣyataḥ phalāyiṣyatoḥ phalāyiṣyatām
Locativephalāyiṣyati phalāyiṣyatoḥ phalāyiṣyatsu

Adverb -phalāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria