तिङन्तावली फल

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमफलायते फलायेते फलायन्ते
मध्यमफलायसे फलायेथे फलायध्वे
उत्तमफलाये फलायावहे फलायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअफलायत अफलायेताम् अफलायन्त
मध्यमअफलायथाः अफलायेथाम् अफलायध्वम्
उत्तमअफलाये अफलायावहि अफलायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमफलायेत फलायेयाताम् फलायेरन्
मध्यमफलायेथाः फलायेयाथाम् फलायेध्वम्
उत्तमफलायेय फलायेवहि फलायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमफलायताम् फलायेताम् फलायन्ताम्
मध्यमफलायस्व फलायेथाम् फलायध्वम्
उत्तमफलायै फलायावहै फलायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमफलायिष्यति फलायिष्यतः फलायिष्यन्ति
मध्यमफलायिष्यसि फलायिष्यथः फलायिष्यथ
उत्तमफलायिष्यामि फलायिष्यावः फलायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमफलायिष्यते फलायिष्येते फलायिष्यन्ते
मध्यमफलायिष्यसे फलायिष्येथे फलायिष्यध्वे
उत्तमफलायिष्ये फलायिष्यावहे फलायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमफलायिता फलायितारौ फलायितारः
मध्यमफलायितासि फलायितास्थः फलायितास्थ
उत्तमफलायितास्मि फलायितास्वः फलायितास्मः

कृदन्त

क्त
फलित m. n. फलिता f.

क्तवतु
फलितवत् m. n. फलितवती f.

शानच्
फलायमान m. n. फलायमाना f.

लुडादेश पर
फलायिष्यत् m. n. फलायिष्यन्ती f.

लुडादेश आत्म
फलायिष्यमाण m. n. फलायिष्यमाणा f.

तव्य
फलायितव्य m. n. फलायितव्या f.

अव्यय

तुमुन्
फलायितुम्

क्त्वा
फलायित्वा

लिट्
फलायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria