Declension table of ?phalāyitavya

Deva

NeuterSingularDualPlural
Nominativephalāyitavyam phalāyitavye phalāyitavyāni
Vocativephalāyitavya phalāyitavye phalāyitavyāni
Accusativephalāyitavyam phalāyitavye phalāyitavyāni
Instrumentalphalāyitavyena phalāyitavyābhyām phalāyitavyaiḥ
Dativephalāyitavyāya phalāyitavyābhyām phalāyitavyebhyaḥ
Ablativephalāyitavyāt phalāyitavyābhyām phalāyitavyebhyaḥ
Genitivephalāyitavyasya phalāyitavyayoḥ phalāyitavyānām
Locativephalāyitavye phalāyitavyayoḥ phalāyitavyeṣu

Compound phalāyitavya -

Adverb -phalāyitavyam -phalāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria