Declension table of ?phalāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativephalāyiṣyamāṇam phalāyiṣyamāṇe phalāyiṣyamāṇāni
Vocativephalāyiṣyamāṇa phalāyiṣyamāṇe phalāyiṣyamāṇāni
Accusativephalāyiṣyamāṇam phalāyiṣyamāṇe phalāyiṣyamāṇāni
Instrumentalphalāyiṣyamāṇena phalāyiṣyamāṇābhyām phalāyiṣyamāṇaiḥ
Dativephalāyiṣyamāṇāya phalāyiṣyamāṇābhyām phalāyiṣyamāṇebhyaḥ
Ablativephalāyiṣyamāṇāt phalāyiṣyamāṇābhyām phalāyiṣyamāṇebhyaḥ
Genitivephalāyiṣyamāṇasya phalāyiṣyamāṇayoḥ phalāyiṣyamāṇānām
Locativephalāyiṣyamāṇe phalāyiṣyamāṇayoḥ phalāyiṣyamāṇeṣu

Compound phalāyiṣyamāṇa -

Adverb -phalāyiṣyamāṇam -phalāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria