Declension table of ?phalāyiṣyat

Deva

MasculineSingularDualPlural
Nominativephalāyiṣyan phalāyiṣyantau phalāyiṣyantaḥ
Vocativephalāyiṣyan phalāyiṣyantau phalāyiṣyantaḥ
Accusativephalāyiṣyantam phalāyiṣyantau phalāyiṣyataḥ
Instrumentalphalāyiṣyatā phalāyiṣyadbhyām phalāyiṣyadbhiḥ
Dativephalāyiṣyate phalāyiṣyadbhyām phalāyiṣyadbhyaḥ
Ablativephalāyiṣyataḥ phalāyiṣyadbhyām phalāyiṣyadbhyaḥ
Genitivephalāyiṣyataḥ phalāyiṣyatoḥ phalāyiṣyatām
Locativephalāyiṣyati phalāyiṣyatoḥ phalāyiṣyatsu

Compound phalāyiṣyat -

Adverb -phalāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria