Declension table of ?phalāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativephalāyiṣyantī phalāyiṣyantyau phalāyiṣyantyaḥ
Vocativephalāyiṣyanti phalāyiṣyantyau phalāyiṣyantyaḥ
Accusativephalāyiṣyantīm phalāyiṣyantyau phalāyiṣyantīḥ
Instrumentalphalāyiṣyantyā phalāyiṣyantībhyām phalāyiṣyantībhiḥ
Dativephalāyiṣyantyai phalāyiṣyantībhyām phalāyiṣyantībhyaḥ
Ablativephalāyiṣyantyāḥ phalāyiṣyantībhyām phalāyiṣyantībhyaḥ
Genitivephalāyiṣyantyāḥ phalāyiṣyantyoḥ phalāyiṣyantīnām
Locativephalāyiṣyantyām phalāyiṣyantyoḥ phalāyiṣyantīṣu

Compound phalāyiṣyanti - phalāyiṣyantī -

Adverb -phalāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria