Declension table of ?phalāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativephalāyiṣyamāṇā phalāyiṣyamāṇe phalāyiṣyamāṇāḥ
Vocativephalāyiṣyamāṇe phalāyiṣyamāṇe phalāyiṣyamāṇāḥ
Accusativephalāyiṣyamāṇām phalāyiṣyamāṇe phalāyiṣyamāṇāḥ
Instrumentalphalāyiṣyamāṇayā phalāyiṣyamāṇābhyām phalāyiṣyamāṇābhiḥ
Dativephalāyiṣyamāṇāyai phalāyiṣyamāṇābhyām phalāyiṣyamāṇābhyaḥ
Ablativephalāyiṣyamāṇāyāḥ phalāyiṣyamāṇābhyām phalāyiṣyamāṇābhyaḥ
Genitivephalāyiṣyamāṇāyāḥ phalāyiṣyamāṇayoḥ phalāyiṣyamāṇānām
Locativephalāyiṣyamāṇāyām phalāyiṣyamāṇayoḥ phalāyiṣyamāṇāsu

Adverb -phalāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria