Conjugation tables of path

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpathāmi pathāvaḥ pathāmaḥ
Secondpathasi pathathaḥ pathatha
Thirdpathati pathataḥ pathanti


PassiveSingularDualPlural
Firstpathye pathyāvahe pathyāmahe
Secondpathyase pathyethe pathyadhve
Thirdpathyate pathyete pathyante


Imperfect

ActiveSingularDualPlural
Firstapatham apathāva apathāma
Secondapathaḥ apathatam apathata
Thirdapathat apathatām apathan


PassiveSingularDualPlural
Firstapathye apathyāvahi apathyāmahi
Secondapathyathāḥ apathyethām apathyadhvam
Thirdapathyata apathyetām apathyanta


Optative

ActiveSingularDualPlural
Firstpatheyam patheva pathema
Secondpatheḥ pathetam patheta
Thirdpathet pathetām patheyuḥ


PassiveSingularDualPlural
Firstpathyeya pathyevahi pathyemahi
Secondpathyethāḥ pathyeyāthām pathyedhvam
Thirdpathyeta pathyeyātām pathyeran


Imperative

ActiveSingularDualPlural
Firstpathāni pathāva pathāma
Secondpatha pathatam pathata
Thirdpathatu pathatām pathantu


PassiveSingularDualPlural
Firstpathyai pathyāvahai pathyāmahai
Secondpathyasva pathyethām pathyadhvam
Thirdpathyatām pathyetām pathyantām


Future

ActiveSingularDualPlural
Firstpathiṣyāmi pathiṣyāvaḥ pathiṣyāmaḥ
Secondpathiṣyasi pathiṣyathaḥ pathiṣyatha
Thirdpathiṣyati pathiṣyataḥ pathiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstpathitāsmi pathitāsvaḥ pathitāsmaḥ
Secondpathitāsi pathitāsthaḥ pathitāstha
Thirdpathitā pathitārau pathitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapātha papatha pethiva pethima
Secondpethitha papattha pethathuḥ petha
Thirdpapātha pethatuḥ pethuḥ


Benedictive

ActiveSingularDualPlural
Firstpathyāsam pathyāsva pathyāsma
Secondpathyāḥ pathyāstam pathyāsta
Thirdpathyāt pathyāstām pathyāsuḥ

Participles

Past Passive Participle
pattha m. n. patthā f.

Past Active Participle
patthavat m. n. patthavatī f.

Present Active Participle
pathat m. n. pathantī f.

Present Passive Participle
pathyamāna m. n. pathyamānā f.

Future Active Participle
pathiṣyat m. n. pathiṣyantī f.

Future Passive Participle
pathitavya m. n. pathitavyā f.

Future Passive Participle
pāthya m. n. pāthyā f.

Future Passive Participle
pathanīya m. n. pathanīyā f.

Perfect Active Participle
pethivas m. n. pethuṣī f.

Indeclinable forms

Infinitive
pathitum

Absolutive
patthvā

Absolutive
-pathya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstpāthayāmi pāthayāvaḥ pāthayāmaḥ
Secondpāthayasi pāthayathaḥ pāthayatha
Thirdpāthayati pāthayataḥ pāthayanti


MiddleSingularDualPlural
Firstpāthaye pāthayāvahe pāthayāmahe
Secondpāthayase pāthayethe pāthayadhve
Thirdpāthayate pāthayete pāthayante


PassiveSingularDualPlural
Firstpāthye pāthyāvahe pāthyāmahe
Secondpāthyase pāthyethe pāthyadhve
Thirdpāthyate pāthyete pāthyante


Imperfect

ActiveSingularDualPlural
Firstapāthayam apāthayāva apāthayāma
Secondapāthayaḥ apāthayatam apāthayata
Thirdapāthayat apāthayatām apāthayan


MiddleSingularDualPlural
Firstapāthaye apāthayāvahi apāthayāmahi
Secondapāthayathāḥ apāthayethām apāthayadhvam
Thirdapāthayata apāthayetām apāthayanta


PassiveSingularDualPlural
Firstapāthye apāthyāvahi apāthyāmahi
Secondapāthyathāḥ apāthyethām apāthyadhvam
Thirdapāthyata apāthyetām apāthyanta


Optative

ActiveSingularDualPlural
Firstpāthayeyam pāthayeva pāthayema
Secondpāthayeḥ pāthayetam pāthayeta
Thirdpāthayet pāthayetām pāthayeyuḥ


MiddleSingularDualPlural
Firstpāthayeya pāthayevahi pāthayemahi
Secondpāthayethāḥ pāthayeyāthām pāthayedhvam
Thirdpāthayeta pāthayeyātām pāthayeran


PassiveSingularDualPlural
Firstpāthyeya pāthyevahi pāthyemahi
Secondpāthyethāḥ pāthyeyāthām pāthyedhvam
Thirdpāthyeta pāthyeyātām pāthyeran


Imperative

ActiveSingularDualPlural
Firstpāthayāni pāthayāva pāthayāma
Secondpāthaya pāthayatam pāthayata
Thirdpāthayatu pāthayatām pāthayantu


MiddleSingularDualPlural
Firstpāthayai pāthayāvahai pāthayāmahai
Secondpāthayasva pāthayethām pāthayadhvam
Thirdpāthayatām pāthayetām pāthayantām


PassiveSingularDualPlural
Firstpāthyai pāthyāvahai pāthyāmahai
Secondpāthyasva pāthyethām pāthyadhvam
Thirdpāthyatām pāthyetām pāthyantām


Future

ActiveSingularDualPlural
Firstpāthayiṣyāmi pāthayiṣyāvaḥ pāthayiṣyāmaḥ
Secondpāthayiṣyasi pāthayiṣyathaḥ pāthayiṣyatha
Thirdpāthayiṣyati pāthayiṣyataḥ pāthayiṣyanti


MiddleSingularDualPlural
Firstpāthayiṣye pāthayiṣyāvahe pāthayiṣyāmahe
Secondpāthayiṣyase pāthayiṣyethe pāthayiṣyadhve
Thirdpāthayiṣyate pāthayiṣyete pāthayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpāthayitāsmi pāthayitāsvaḥ pāthayitāsmaḥ
Secondpāthayitāsi pāthayitāsthaḥ pāthayitāstha
Thirdpāthayitā pāthayitārau pāthayitāraḥ

Participles

Past Passive Participle
pāthita m. n. pāthitā f.

Past Active Participle
pāthitavat m. n. pāthitavatī f.

Present Active Participle
pāthayat m. n. pāthayantī f.

Present Middle Participle
pāthayamāna m. n. pāthayamānā f.

Present Passive Participle
pāthyamāna m. n. pāthyamānā f.

Future Active Participle
pāthayiṣyat m. n. pāthayiṣyantī f.

Future Middle Participle
pāthayiṣyamāṇa m. n. pāthayiṣyamāṇā f.

Future Passive Participle
pāthya m. n. pāthyā f.

Future Passive Participle
pāthanīya m. n. pāthanīyā f.

Future Passive Participle
pāthayitavya m. n. pāthayitavyā f.

Indeclinable forms

Infinitive
pāthayitum

Absolutive
pāthayitvā

Absolutive
-pāthya

Periphrastic Perfect
pāthayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria