Declension table of ?pāthayitavyā

Deva

FeminineSingularDualPlural
Nominativepāthayitavyā pāthayitavye pāthayitavyāḥ
Vocativepāthayitavye pāthayitavye pāthayitavyāḥ
Accusativepāthayitavyām pāthayitavye pāthayitavyāḥ
Instrumentalpāthayitavyayā pāthayitavyābhyām pāthayitavyābhiḥ
Dativepāthayitavyāyai pāthayitavyābhyām pāthayitavyābhyaḥ
Ablativepāthayitavyāyāḥ pāthayitavyābhyām pāthayitavyābhyaḥ
Genitivepāthayitavyāyāḥ pāthayitavyayoḥ pāthayitavyānām
Locativepāthayitavyāyām pāthayitavyayoḥ pāthayitavyāsu

Adverb -pāthayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria