Declension table of ?pāthayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepāthayiṣyamāṇaḥ pāthayiṣyamāṇau pāthayiṣyamāṇāḥ
Vocativepāthayiṣyamāṇa pāthayiṣyamāṇau pāthayiṣyamāṇāḥ
Accusativepāthayiṣyamāṇam pāthayiṣyamāṇau pāthayiṣyamāṇān
Instrumentalpāthayiṣyamāṇena pāthayiṣyamāṇābhyām pāthayiṣyamāṇaiḥ pāthayiṣyamāṇebhiḥ
Dativepāthayiṣyamāṇāya pāthayiṣyamāṇābhyām pāthayiṣyamāṇebhyaḥ
Ablativepāthayiṣyamāṇāt pāthayiṣyamāṇābhyām pāthayiṣyamāṇebhyaḥ
Genitivepāthayiṣyamāṇasya pāthayiṣyamāṇayoḥ pāthayiṣyamāṇānām
Locativepāthayiṣyamāṇe pāthayiṣyamāṇayoḥ pāthayiṣyamāṇeṣu

Compound pāthayiṣyamāṇa -

Adverb -pāthayiṣyamāṇam -pāthayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria