Declension table of ?pāthayamāna

Deva

NeuterSingularDualPlural
Nominativepāthayamānam pāthayamāne pāthayamānāni
Vocativepāthayamāna pāthayamāne pāthayamānāni
Accusativepāthayamānam pāthayamāne pāthayamānāni
Instrumentalpāthayamānena pāthayamānābhyām pāthayamānaiḥ
Dativepāthayamānāya pāthayamānābhyām pāthayamānebhyaḥ
Ablativepāthayamānāt pāthayamānābhyām pāthayamānebhyaḥ
Genitivepāthayamānasya pāthayamānayoḥ pāthayamānānām
Locativepāthayamāne pāthayamānayoḥ pāthayamāneṣu

Compound pāthayamāna -

Adverb -pāthayamānam -pāthayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria