Declension table of ?pathitavya

Deva

MasculineSingularDualPlural
Nominativepathitavyaḥ pathitavyau pathitavyāḥ
Vocativepathitavya pathitavyau pathitavyāḥ
Accusativepathitavyam pathitavyau pathitavyān
Instrumentalpathitavyena pathitavyābhyām pathitavyaiḥ pathitavyebhiḥ
Dativepathitavyāya pathitavyābhyām pathitavyebhyaḥ
Ablativepathitavyāt pathitavyābhyām pathitavyebhyaḥ
Genitivepathitavyasya pathitavyayoḥ pathitavyānām
Locativepathitavye pathitavyayoḥ pathitavyeṣu

Compound pathitavya -

Adverb -pathitavyam -pathitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria