Declension table of ?pāthitā

Deva

FeminineSingularDualPlural
Nominativepāthitā pāthite pāthitāḥ
Vocativepāthite pāthite pāthitāḥ
Accusativepāthitām pāthite pāthitāḥ
Instrumentalpāthitayā pāthitābhyām pāthitābhiḥ
Dativepāthitāyai pāthitābhyām pāthitābhyaḥ
Ablativepāthitāyāḥ pāthitābhyām pāthitābhyaḥ
Genitivepāthitāyāḥ pāthitayoḥ pāthitānām
Locativepāthitāyām pāthitayoḥ pāthitāsu

Adverb -pāthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria