Declension table of ?pethivas

Deva

NeuterSingularDualPlural
Nominativepethivat pethuṣī pethivāṃsi
Vocativepethivat pethuṣī pethivāṃsi
Accusativepethivat pethuṣī pethivāṃsi
Instrumentalpethuṣā pethivadbhyām pethivadbhiḥ
Dativepethuṣe pethivadbhyām pethivadbhyaḥ
Ablativepethuṣaḥ pethivadbhyām pethivadbhyaḥ
Genitivepethuṣaḥ pethuṣoḥ pethuṣām
Locativepethuṣi pethuṣoḥ pethivatsu

Compound pethivat -

Adverb -pethivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria