Declension table of ?pāthayitavya

Deva

MasculineSingularDualPlural
Nominativepāthayitavyaḥ pāthayitavyau pāthayitavyāḥ
Vocativepāthayitavya pāthayitavyau pāthayitavyāḥ
Accusativepāthayitavyam pāthayitavyau pāthayitavyān
Instrumentalpāthayitavyena pāthayitavyābhyām pāthayitavyaiḥ pāthayitavyebhiḥ
Dativepāthayitavyāya pāthayitavyābhyām pāthayitavyebhyaḥ
Ablativepāthayitavyāt pāthayitavyābhyām pāthayitavyebhyaḥ
Genitivepāthayitavyasya pāthayitavyayoḥ pāthayitavyānām
Locativepāthayitavye pāthayitavyayoḥ pāthayitavyeṣu

Compound pāthayitavya -

Adverb -pāthayitavyam -pāthayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria